Declension table of ?yūthapaśu

Deva

MasculineSingularDualPlural
Nominativeyūthapaśuḥ yūthapaśū yūthapaśavaḥ
Vocativeyūthapaśo yūthapaśū yūthapaśavaḥ
Accusativeyūthapaśum yūthapaśū yūthapaśūn
Instrumentalyūthapaśunā yūthapaśubhyām yūthapaśubhiḥ
Dativeyūthapaśave yūthapaśubhyām yūthapaśubhyaḥ
Ablativeyūthapaśoḥ yūthapaśubhyām yūthapaśubhyaḥ
Genitiveyūthapaśoḥ yūthapaśvoḥ yūthapaśūnām
Locativeyūthapaśau yūthapaśvoḥ yūthapaśuṣu

Compound yūthapaśu -

Adverb -yūthapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria