Declension table of ?yūpaśakala

Deva

MasculineSingularDualPlural
Nominativeyūpaśakalaḥ yūpaśakalau yūpaśakalāḥ
Vocativeyūpaśakala yūpaśakalau yūpaśakalāḥ
Accusativeyūpaśakalam yūpaśakalau yūpaśakalān
Instrumentalyūpaśakalena yūpaśakalābhyām yūpaśakalaiḥ yūpaśakalebhiḥ
Dativeyūpaśakalāya yūpaśakalābhyām yūpaśakalebhyaḥ
Ablativeyūpaśakalāt yūpaśakalābhyām yūpaśakalebhyaḥ
Genitiveyūpaśakalasya yūpaśakalayoḥ yūpaśakalānām
Locativeyūpaśakale yūpaśakalayoḥ yūpaśakaleṣu

Compound yūpaśakala -

Adverb -yūpaśakalam -yūpaśakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria