Declension table of ?yūpasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeyūpasaṃskāraḥ yūpasaṃskārau yūpasaṃskārāḥ
Vocativeyūpasaṃskāra yūpasaṃskārau yūpasaṃskārāḥ
Accusativeyūpasaṃskāram yūpasaṃskārau yūpasaṃskārān
Instrumentalyūpasaṃskāreṇa yūpasaṃskārābhyām yūpasaṃskāraiḥ yūpasaṃskārebhiḥ
Dativeyūpasaṃskārāya yūpasaṃskārābhyām yūpasaṃskārebhyaḥ
Ablativeyūpasaṃskārāt yūpasaṃskārābhyām yūpasaṃskārebhyaḥ
Genitiveyūpasaṃskārasya yūpasaṃskārayoḥ yūpasaṃskārāṇām
Locativeyūpasaṃskāre yūpasaṃskārayoḥ yūpasaṃskāreṣu

Compound yūpasaṃskāra -

Adverb -yūpasaṃskāram -yūpasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria