Declension table of ?yūpalakṣya

Deva

MasculineSingularDualPlural
Nominativeyūpalakṣyaḥ yūpalakṣyau yūpalakṣyāḥ
Vocativeyūpalakṣya yūpalakṣyau yūpalakṣyāḥ
Accusativeyūpalakṣyam yūpalakṣyau yūpalakṣyān
Instrumentalyūpalakṣyeṇa yūpalakṣyābhyām yūpalakṣyaiḥ yūpalakṣyebhiḥ
Dativeyūpalakṣyāya yūpalakṣyābhyām yūpalakṣyebhyaḥ
Ablativeyūpalakṣyāt yūpalakṣyābhyām yūpalakṣyebhyaḥ
Genitiveyūpalakṣyasya yūpalakṣyayoḥ yūpalakṣyāṇām
Locativeyūpalakṣye yūpalakṣyayoḥ yūpalakṣyeṣu

Compound yūpalakṣya -

Adverb -yūpalakṣyam -yūpalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria