Declension table of ?yūpalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeyūpalakṣaṇam yūpalakṣaṇe yūpalakṣaṇāni
Vocativeyūpalakṣaṇa yūpalakṣaṇe yūpalakṣaṇāni
Accusativeyūpalakṣaṇam yūpalakṣaṇe yūpalakṣaṇāni
Instrumentalyūpalakṣaṇena yūpalakṣaṇābhyām yūpalakṣaṇaiḥ
Dativeyūpalakṣaṇāya yūpalakṣaṇābhyām yūpalakṣaṇebhyaḥ
Ablativeyūpalakṣaṇāt yūpalakṣaṇābhyām yūpalakṣaṇebhyaḥ
Genitiveyūpalakṣaṇasya yūpalakṣaṇayoḥ yūpalakṣaṇānām
Locativeyūpalakṣaṇe yūpalakṣaṇayoḥ yūpalakṣaṇeṣu

Compound yūpalakṣaṇa -

Adverb -yūpalakṣaṇam -yūpalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria