Declension table of ?yupitā

Deva

FeminineSingularDualPlural
Nominativeyupitā yupite yupitāḥ
Vocativeyupite yupite yupitāḥ
Accusativeyupitām yupite yupitāḥ
Instrumentalyupitayā yupitābhyām yupitābhiḥ
Dativeyupitāyai yupitābhyām yupitābhyaḥ
Ablativeyupitāyāḥ yupitābhyām yupitābhyaḥ
Genitiveyupitāyāḥ yupitayoḥ yupitānām
Locativeyupitāyām yupitayoḥ yupitāsu

Adverb -yupitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria