Declension table of ?yuktimat

Deva

NeuterSingularDualPlural
Nominativeyuktimat yuktimantī yuktimatī yuktimanti
Vocativeyuktimat yuktimantī yuktimatī yuktimanti
Accusativeyuktimat yuktimantī yuktimatī yuktimanti
Instrumentalyuktimatā yuktimadbhyām yuktimadbhiḥ
Dativeyuktimate yuktimadbhyām yuktimadbhyaḥ
Ablativeyuktimataḥ yuktimadbhyām yuktimadbhyaḥ
Genitiveyuktimataḥ yuktimatoḥ yuktimatām
Locativeyuktimati yuktimatoḥ yuktimatsu

Adverb -yuktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria