Declension table of ?yuktimat

Deva

MasculineSingularDualPlural
Nominativeyuktimān yuktimantau yuktimantaḥ
Vocativeyuktiman yuktimantau yuktimantaḥ
Accusativeyuktimantam yuktimantau yuktimataḥ
Instrumentalyuktimatā yuktimadbhyām yuktimadbhiḥ
Dativeyuktimate yuktimadbhyām yuktimadbhyaḥ
Ablativeyuktimataḥ yuktimadbhyām yuktimadbhyaḥ
Genitiveyuktimataḥ yuktimatoḥ yuktimatām
Locativeyuktimati yuktimatoḥ yuktimatsu

Compound yuktimat -

Adverb -yuktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria