Declension table of ?yuktaśītoṣṇa

Deva

MasculineSingularDualPlural
Nominativeyuktaśītoṣṇaḥ yuktaśītoṣṇau yuktaśītoṣṇāḥ
Vocativeyuktaśītoṣṇa yuktaśītoṣṇau yuktaśītoṣṇāḥ
Accusativeyuktaśītoṣṇam yuktaśītoṣṇau yuktaśītoṣṇān
Instrumentalyuktaśītoṣṇena yuktaśītoṣṇābhyām yuktaśītoṣṇaiḥ yuktaśītoṣṇebhiḥ
Dativeyuktaśītoṣṇāya yuktaśītoṣṇābhyām yuktaśītoṣṇebhyaḥ
Ablativeyuktaśītoṣṇāt yuktaśītoṣṇābhyām yuktaśītoṣṇebhyaḥ
Genitiveyuktaśītoṣṇasya yuktaśītoṣṇayoḥ yuktaśītoṣṇānām
Locativeyuktaśītoṣṇe yuktaśītoṣṇayoḥ yuktaśītoṣṇeṣu

Compound yuktaśītoṣṇa -

Adverb -yuktaśītoṣṇam -yuktaśītoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria