Declension table of ?yuktavādin

Deva

NeuterSingularDualPlural
Nominativeyuktavādi yuktavādinī yuktavādīni
Vocativeyuktavādin yuktavādi yuktavādinī yuktavādīni
Accusativeyuktavādi yuktavādinī yuktavādīni
Instrumentalyuktavādinā yuktavādibhyām yuktavādibhiḥ
Dativeyuktavādine yuktavādibhyām yuktavādibhyaḥ
Ablativeyuktavādinaḥ yuktavādibhyām yuktavādibhyaḥ
Genitiveyuktavādinaḥ yuktavādinoḥ yuktavādinām
Locativeyuktavādini yuktavādinoḥ yuktavādiṣu

Compound yuktavādi -

Adverb -yuktavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria