Declension table of ?yuktamāṃsalā

Deva

FeminineSingularDualPlural
Nominativeyuktamāṃsalā yuktamāṃsale yuktamāṃsalāḥ
Vocativeyuktamāṃsale yuktamāṃsale yuktamāṃsalāḥ
Accusativeyuktamāṃsalām yuktamāṃsale yuktamāṃsalāḥ
Instrumentalyuktamāṃsalayā yuktamāṃsalābhyām yuktamāṃsalābhiḥ
Dativeyuktamāṃsalāyai yuktamāṃsalābhyām yuktamāṃsalābhyaḥ
Ablativeyuktamāṃsalāyāḥ yuktamāṃsalābhyām yuktamāṃsalābhyaḥ
Genitiveyuktamāṃsalāyāḥ yuktamāṃsalayoḥ yuktamāṃsalānām
Locativeyuktamāṃsalāyām yuktamāṃsalayoḥ yuktamāṃsalāsu

Adverb -yuktamāṃsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria