Declension table of ?yuktamāṃsala

Deva

MasculineSingularDualPlural
Nominativeyuktamāṃsalaḥ yuktamāṃsalau yuktamāṃsalāḥ
Vocativeyuktamāṃsala yuktamāṃsalau yuktamāṃsalāḥ
Accusativeyuktamāṃsalam yuktamāṃsalau yuktamāṃsalān
Instrumentalyuktamāṃsalena yuktamāṃsalābhyām yuktamāṃsalaiḥ yuktamāṃsalebhiḥ
Dativeyuktamāṃsalāya yuktamāṃsalābhyām yuktamāṃsalebhyaḥ
Ablativeyuktamāṃsalāt yuktamāṃsalābhyām yuktamāṃsalebhyaḥ
Genitiveyuktamāṃsalasya yuktamāṃsalayoḥ yuktamāṃsalānām
Locativeyuktamāṃsale yuktamāṃsalayoḥ yuktamāṃsaleṣu

Compound yuktamāṃsala -

Adverb -yuktamāṃsalam -yuktamāṃsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria