Declension table of ?yuktakāriṇī

Deva

FeminineSingularDualPlural
Nominativeyuktakāriṇī yuktakāriṇyau yuktakāriṇyaḥ
Vocativeyuktakāriṇi yuktakāriṇyau yuktakāriṇyaḥ
Accusativeyuktakāriṇīm yuktakāriṇyau yuktakāriṇīḥ
Instrumentalyuktakāriṇyā yuktakāriṇībhyām yuktakāriṇībhiḥ
Dativeyuktakāriṇyai yuktakāriṇībhyām yuktakāriṇībhyaḥ
Ablativeyuktakāriṇyāḥ yuktakāriṇībhyām yuktakāriṇībhyaḥ
Genitiveyuktakāriṇyāḥ yuktakāriṇyoḥ yuktakāriṇīnām
Locativeyuktakāriṇyām yuktakāriṇyoḥ yuktakāriṇīṣu

Compound yuktakāriṇi - yuktakāriṇī -

Adverb -yuktakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria