Declension table of ?yugapatprāpti

Deva

FeminineSingularDualPlural
Nominativeyugapatprāptiḥ yugapatprāptī yugapatprāptayaḥ
Vocativeyugapatprāpte yugapatprāptī yugapatprāptayaḥ
Accusativeyugapatprāptim yugapatprāptī yugapatprāptīḥ
Instrumentalyugapatprāptyā yugapatprāptibhyām yugapatprāptibhiḥ
Dativeyugapatprāptyai yugapatprāptaye yugapatprāptibhyām yugapatprāptibhyaḥ
Ablativeyugapatprāptyāḥ yugapatprāpteḥ yugapatprāptibhyām yugapatprāptibhyaḥ
Genitiveyugapatprāptyāḥ yugapatprāpteḥ yugapatprāptyoḥ yugapatprāptīnām
Locativeyugapatprāptyām yugapatprāptau yugapatprāptyoḥ yugapatprāptiṣu

Compound yugapatprāpti -

Adverb -yugapatprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria