Declension table of ?yudhāṃśrauṣṭi

Deva

MasculineSingularDualPlural
Nominativeyudhāṃśrauṣṭiḥ yudhāṃśrauṣṭī yudhāṃśrauṣṭayaḥ
Vocativeyudhāṃśrauṣṭe yudhāṃśrauṣṭī yudhāṃśrauṣṭayaḥ
Accusativeyudhāṃśrauṣṭim yudhāṃśrauṣṭī yudhāṃśrauṣṭīn
Instrumentalyudhāṃśrauṣṭinā yudhāṃśrauṣṭibhyām yudhāṃśrauṣṭibhiḥ
Dativeyudhāṃśrauṣṭaye yudhāṃśrauṣṭibhyām yudhāṃśrauṣṭibhyaḥ
Ablativeyudhāṃśrauṣṭeḥ yudhāṃśrauṣṭibhyām yudhāṃśrauṣṭibhyaḥ
Genitiveyudhāṃśrauṣṭeḥ yudhāṃśrauṣṭyoḥ yudhāṃśrauṣṭīnām
Locativeyudhāṃśrauṣṭau yudhāṃśrauṣṭyoḥ yudhāṃśrauṣṭiṣu

Compound yudhāṃśrauṣṭi -

Adverb -yudhāṃśrauṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria