Declension table of ?yuddhaśālinī

Deva

FeminineSingularDualPlural
Nominativeyuddhaśālinī yuddhaśālinyau yuddhaśālinyaḥ
Vocativeyuddhaśālini yuddhaśālinyau yuddhaśālinyaḥ
Accusativeyuddhaśālinīm yuddhaśālinyau yuddhaśālinīḥ
Instrumentalyuddhaśālinyā yuddhaśālinībhyām yuddhaśālinībhiḥ
Dativeyuddhaśālinyai yuddhaśālinībhyām yuddhaśālinībhyaḥ
Ablativeyuddhaśālinyāḥ yuddhaśālinībhyām yuddhaśālinībhyaḥ
Genitiveyuddhaśālinyāḥ yuddhaśālinyoḥ yuddhaśālinīnām
Locativeyuddhaśālinyām yuddhaśālinyoḥ yuddhaśālinīṣu

Compound yuddhaśālini - yuddhaśālinī -

Adverb -yuddhaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria