Declension table of ?yuddhaviśāradā

Deva

FeminineSingularDualPlural
Nominativeyuddhaviśāradā yuddhaviśārade yuddhaviśāradāḥ
Vocativeyuddhaviśārade yuddhaviśārade yuddhaviśāradāḥ
Accusativeyuddhaviśāradām yuddhaviśārade yuddhaviśāradāḥ
Instrumentalyuddhaviśāradayā yuddhaviśāradābhyām yuddhaviśāradābhiḥ
Dativeyuddhaviśāradāyai yuddhaviśāradābhyām yuddhaviśāradābhyaḥ
Ablativeyuddhaviśāradāyāḥ yuddhaviśāradābhyām yuddhaviśāradābhyaḥ
Genitiveyuddhaviśāradāyāḥ yuddhaviśāradayoḥ yuddhaviśāradānām
Locativeyuddhaviśāradāyām yuddhaviśāradayoḥ yuddhaviśāradāsu

Adverb -yuddhaviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria