Declension table of ?yuddhavinoda

Deva

MasculineSingularDualPlural
Nominativeyuddhavinodaḥ yuddhavinodau yuddhavinodāḥ
Vocativeyuddhavinoda yuddhavinodau yuddhavinodāḥ
Accusativeyuddhavinodam yuddhavinodau yuddhavinodān
Instrumentalyuddhavinodena yuddhavinodābhyām yuddhavinodaiḥ yuddhavinodebhiḥ
Dativeyuddhavinodāya yuddhavinodābhyām yuddhavinodebhyaḥ
Ablativeyuddhavinodāt yuddhavinodābhyām yuddhavinodebhyaḥ
Genitiveyuddhavinodasya yuddhavinodayoḥ yuddhavinodānām
Locativeyuddhavinode yuddhavinodayoḥ yuddhavinodeṣu

Compound yuddhavinoda -

Adverb -yuddhavinodam -yuddhavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria