Declension table of ?yuddhamārga

Deva

MasculineSingularDualPlural
Nominativeyuddhamārgaḥ yuddhamārgau yuddhamārgāḥ
Vocativeyuddhamārga yuddhamārgau yuddhamārgāḥ
Accusativeyuddhamārgam yuddhamārgau yuddhamārgān
Instrumentalyuddhamārgeṇa yuddhamārgābhyām yuddhamārgaiḥ yuddhamārgebhiḥ
Dativeyuddhamārgāya yuddhamārgābhyām yuddhamārgebhyaḥ
Ablativeyuddhamārgāt yuddhamārgābhyām yuddhamārgebhyaḥ
Genitiveyuddhamārgasya yuddhamārgayoḥ yuddhamārgāṇām
Locativeyuddhamārge yuddhamārgayoḥ yuddhamārgeṣu

Compound yuddhamārga -

Adverb -yuddhamārgam -yuddhamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria