Declension table of ?yuddhakṣmā

Deva

FeminineSingularDualPlural
Nominativeyuddhakṣmā yuddhakṣme yuddhakṣmāḥ
Vocativeyuddhakṣme yuddhakṣme yuddhakṣmāḥ
Accusativeyuddhakṣmām yuddhakṣme yuddhakṣmāḥ
Instrumentalyuddhakṣmayā yuddhakṣmābhyām yuddhakṣmābhiḥ
Dativeyuddhakṣmāyai yuddhakṣmābhyām yuddhakṣmābhyaḥ
Ablativeyuddhakṣmāyāḥ yuddhakṣmābhyām yuddhakṣmābhyaḥ
Genitiveyuddhakṣmāyāḥ yuddhakṣmayoḥ yuddhakṣmāṇām
Locativeyuddhakṣmāyām yuddhakṣmayoḥ yuddhakṣmāsu

Adverb -yuddhakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria