Declension table of ?yuddhāvahārika

Deva

NeuterSingularDualPlural
Nominativeyuddhāvahārikam yuddhāvahārike yuddhāvahārikāṇi
Vocativeyuddhāvahārika yuddhāvahārike yuddhāvahārikāṇi
Accusativeyuddhāvahārikam yuddhāvahārike yuddhāvahārikāṇi
Instrumentalyuddhāvahārikeṇa yuddhāvahārikābhyām yuddhāvahārikaiḥ
Dativeyuddhāvahārikāya yuddhāvahārikābhyām yuddhāvahārikebhyaḥ
Ablativeyuddhāvahārikāt yuddhāvahārikābhyām yuddhāvahārikebhyaḥ
Genitiveyuddhāvahārikasya yuddhāvahārikayoḥ yuddhāvahārikāṇām
Locativeyuddhāvahārike yuddhāvahārikayoḥ yuddhāvahārikeṣu

Compound yuddhāvahārika -

Adverb -yuddhāvahārikam -yuddhāvahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria