Declension table of ?yudbhū

Deva

FeminineSingularDualPlural
Nominativeyudbhūḥ yudbhuvau yudbhuvaḥ
Vocativeyudbhūḥ yudbhu yudbhuvau yudbhuvaḥ
Accusativeyudbhuvam yudbhuvau yudbhuvaḥ
Instrumentalyudbhuvā yudbhūbhyām yudbhūbhiḥ
Dativeyudbhuvai yudbhuve yudbhūbhyām yudbhūbhyaḥ
Ablativeyudbhuvāḥ yudbhuvaḥ yudbhūbhyām yudbhūbhyaḥ
Genitiveyudbhuvāḥ yudbhuvaḥ yudbhuvoḥ yudbhūnām yudbhuvām
Locativeyudbhuvi yudbhuvām yudbhuvoḥ yudbhūṣu

Compound yudbhū -

Adverb -yudbhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria