Declension table of ?yuṣmādatta

Deva

MasculineSingularDualPlural
Nominativeyuṣmādattaḥ yuṣmādattau yuṣmādattāḥ
Vocativeyuṣmādatta yuṣmādattau yuṣmādattāḥ
Accusativeyuṣmādattam yuṣmādattau yuṣmādattān
Instrumentalyuṣmādattena yuṣmādattābhyām yuṣmādattaiḥ yuṣmādattebhiḥ
Dativeyuṣmādattāya yuṣmādattābhyām yuṣmādattebhyaḥ
Ablativeyuṣmādattāt yuṣmādattābhyām yuṣmādattebhyaḥ
Genitiveyuṣmādattasya yuṣmādattayoḥ yuṣmādattānām
Locativeyuṣmādatte yuṣmādattayoḥ yuṣmādatteṣu

Compound yuṣmādatta -

Adverb -yuṣmādattam -yuṣmādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria