Declension table of ?yonyajāta

Deva

NeuterSingularDualPlural
Nominativeyonyajātam yonyajāte yonyajātāni
Vocativeyonyajāta yonyajāte yonyajātāni
Accusativeyonyajātam yonyajāte yonyajātāni
Instrumentalyonyajātena yonyajātābhyām yonyajātaiḥ
Dativeyonyajātāya yonyajātābhyām yonyajātebhyaḥ
Ablativeyonyajātāt yonyajātābhyām yonyajātebhyaḥ
Genitiveyonyajātasya yonyajātayoḥ yonyajātānām
Locativeyonyajāte yonyajātayoḥ yonyajāteṣu

Compound yonyajāta -

Adverb -yonyajātam -yonyajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria