Declension table of ?yogita

Deva

NeuterSingularDualPlural
Nominativeyogitam yogite yogitāni
Vocativeyogita yogite yogitāni
Accusativeyogitam yogite yogitāni
Instrumentalyogitena yogitābhyām yogitaiḥ
Dativeyogitāya yogitābhyām yogitebhyaḥ
Ablativeyogitāt yogitābhyām yogitebhyaḥ
Genitiveyogitasya yogitayoḥ yogitānām
Locativeyogite yogitayoḥ yogiteṣu

Compound yogita -

Adverb -yogitam -yogitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria