Declension table of ?yogita

Deva

MasculineSingularDualPlural
Nominativeyogitaḥ yogitau yogitāḥ
Vocativeyogita yogitau yogitāḥ
Accusativeyogitam yogitau yogitān
Instrumentalyogitena yogitābhyām yogitaiḥ yogitebhiḥ
Dativeyogitāya yogitābhyām yogitebhyaḥ
Ablativeyogitāt yogitābhyām yogitebhyaḥ
Genitiveyogitasya yogitayoḥ yogitānām
Locativeyogite yogitayoḥ yogiteṣu

Compound yogita -

Adverb -yogitam -yogitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria