Declension table of ?yoginīdaśāvicāra

Deva

MasculineSingularDualPlural
Nominativeyoginīdaśāvicāraḥ yoginīdaśāvicārau yoginīdaśāvicārāḥ
Vocativeyoginīdaśāvicāra yoginīdaśāvicārau yoginīdaśāvicārāḥ
Accusativeyoginīdaśāvicāram yoginīdaśāvicārau yoginīdaśāvicārān
Instrumentalyoginīdaśāvicāreṇa yoginīdaśāvicārābhyām yoginīdaśāvicāraiḥ yoginīdaśāvicārebhiḥ
Dativeyoginīdaśāvicārāya yoginīdaśāvicārābhyām yoginīdaśāvicārebhyaḥ
Ablativeyoginīdaśāvicārāt yoginīdaśāvicārābhyām yoginīdaśāvicārebhyaḥ
Genitiveyoginīdaśāvicārasya yoginīdaśāvicārayoḥ yoginīdaśāvicārāṇām
Locativeyoginīdaśāvicāre yoginīdaśāvicārayoḥ yoginīdaśāvicāreṣu

Compound yoginīdaśāvicāra -

Adverb -yoginīdaśāvicāram -yoginīdaśāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria