Declension table of ?yoginīdaśākrama

Deva

MasculineSingularDualPlural
Nominativeyoginīdaśākramaḥ yoginīdaśākramau yoginīdaśākramāḥ
Vocativeyoginīdaśākrama yoginīdaśākramau yoginīdaśākramāḥ
Accusativeyoginīdaśākramam yoginīdaśākramau yoginīdaśākramān
Instrumentalyoginīdaśākrameṇa yoginīdaśākramābhyām yoginīdaśākramaiḥ yoginīdaśākramebhiḥ
Dativeyoginīdaśākramāya yoginīdaśākramābhyām yoginīdaśākramebhyaḥ
Ablativeyoginīdaśākramāt yoginīdaśākramābhyām yoginīdaśākramebhyaḥ
Genitiveyoginīdaśākramasya yoginīdaśākramayoḥ yoginīdaśākramāṇām
Locativeyoginīdaśākrame yoginīdaśākramayoḥ yoginīdaśākrameṣu

Compound yoginīdaśākrama -

Adverb -yoginīdaśākramam -yoginīdaśākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria