Declension table of ?yogaśatakākhyāna

Deva

NeuterSingularDualPlural
Nominativeyogaśatakākhyānam yogaśatakākhyāne yogaśatakākhyānāni
Vocativeyogaśatakākhyāna yogaśatakākhyāne yogaśatakākhyānāni
Accusativeyogaśatakākhyānam yogaśatakākhyāne yogaśatakākhyānāni
Instrumentalyogaśatakākhyānena yogaśatakākhyānābhyām yogaśatakākhyānaiḥ
Dativeyogaśatakākhyānāya yogaśatakākhyānābhyām yogaśatakākhyānebhyaḥ
Ablativeyogaśatakākhyānāt yogaśatakākhyānābhyām yogaśatakākhyānebhyaḥ
Genitiveyogaśatakākhyānasya yogaśatakākhyānayoḥ yogaśatakākhyānānām
Locativeyogaśatakākhyāne yogaśatakākhyānayoḥ yogaśatakākhyāneṣu

Compound yogaśatakākhyāna -

Adverb -yogaśatakākhyānam -yogaśatakākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria