Declension table of ?yogavat

Deva

MasculineSingularDualPlural
Nominativeyogavān yogavantau yogavantaḥ
Vocativeyogavan yogavantau yogavantaḥ
Accusativeyogavantam yogavantau yogavataḥ
Instrumentalyogavatā yogavadbhyām yogavadbhiḥ
Dativeyogavate yogavadbhyām yogavadbhyaḥ
Ablativeyogavataḥ yogavadbhyām yogavadbhyaḥ
Genitiveyogavataḥ yogavatoḥ yogavatām
Locativeyogavati yogavatoḥ yogavatsu

Compound yogavat -

Adverb -yogavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria