Declension table of ?yogavāhaka

Deva

NeuterSingularDualPlural
Nominativeyogavāhakam yogavāhake yogavāhakāni
Vocativeyogavāhaka yogavāhake yogavāhakāni
Accusativeyogavāhakam yogavāhake yogavāhakāni
Instrumentalyogavāhakena yogavāhakābhyām yogavāhakaiḥ
Dativeyogavāhakāya yogavāhakābhyām yogavāhakebhyaḥ
Ablativeyogavāhakāt yogavāhakābhyām yogavāhakebhyaḥ
Genitiveyogavāhakasya yogavāhakayoḥ yogavāhakānām
Locativeyogavāhake yogavāhakayoḥ yogavāhakeṣu

Compound yogavāhaka -

Adverb -yogavāhakam -yogavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria