Declension table of ?yogakṣemavat

Deva

NeuterSingularDualPlural
Nominativeyogakṣemavat yogakṣemavantī yogakṣemavatī yogakṣemavanti
Vocativeyogakṣemavat yogakṣemavantī yogakṣemavatī yogakṣemavanti
Accusativeyogakṣemavat yogakṣemavantī yogakṣemavatī yogakṣemavanti
Instrumentalyogakṣemavatā yogakṣemavadbhyām yogakṣemavadbhiḥ
Dativeyogakṣemavate yogakṣemavadbhyām yogakṣemavadbhyaḥ
Ablativeyogakṣemavataḥ yogakṣemavadbhyām yogakṣemavadbhyaḥ
Genitiveyogakṣemavataḥ yogakṣemavatoḥ yogakṣemavatām
Locativeyogakṣemavati yogakṣemavatoḥ yogakṣemavatsu

Adverb -yogakṣemavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria