Declension table of ?yoddhukāma

Deva

MasculineSingularDualPlural
Nominativeyoddhukāmaḥ yoddhukāmau yoddhukāmāḥ
Vocativeyoddhukāma yoddhukāmau yoddhukāmāḥ
Accusativeyoddhukāmam yoddhukāmau yoddhukāmān
Instrumentalyoddhukāmena yoddhukāmābhyām yoddhukāmaiḥ yoddhukāmebhiḥ
Dativeyoddhukāmāya yoddhukāmābhyām yoddhukāmebhyaḥ
Ablativeyoddhukāmāt yoddhukāmābhyām yoddhukāmebhyaḥ
Genitiveyoddhukāmasya yoddhukāmayoḥ yoddhukāmānām
Locativeyoddhukāme yoddhukāmayoḥ yoddhukāmeṣu

Compound yoddhukāma -

Adverb -yoddhukāmam -yoddhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria