Declension table of ?yauvarājika

Deva

MasculineSingularDualPlural
Nominativeyauvarājikaḥ yauvarājikau yauvarājikāḥ
Vocativeyauvarājika yauvarājikau yauvarājikāḥ
Accusativeyauvarājikam yauvarājikau yauvarājikān
Instrumentalyauvarājikena yauvarājikābhyām yauvarājikaiḥ yauvarājikebhiḥ
Dativeyauvarājikāya yauvarājikābhyām yauvarājikebhyaḥ
Ablativeyauvarājikāt yauvarājikābhyām yauvarājikebhyaḥ
Genitiveyauvarājikasya yauvarājikayoḥ yauvarājikānām
Locativeyauvarājike yauvarājikayoḥ yauvarājikeṣu

Compound yauvarājika -

Adverb -yauvarājikam -yauvarājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria