Declension table of ?yauvanaśrī

Deva

FeminineSingularDualPlural
Nominativeyauvanaśrīḥ yauvanaśriyau yauvanaśriyaḥ
Vocativeyauvanaśrīḥ yauvanaśriyau yauvanaśriyaḥ
Accusativeyauvanaśriyam yauvanaśriyau yauvanaśriyaḥ
Instrumentalyauvanaśriyā yauvanaśrībhyām yauvanaśrībhiḥ
Dativeyauvanaśriyai yauvanaśriye yauvanaśrībhyām yauvanaśrībhyaḥ
Ablativeyauvanaśriyāḥ yauvanaśriyaḥ yauvanaśrībhyām yauvanaśrībhyaḥ
Genitiveyauvanaśriyāḥ yauvanaśriyaḥ yauvanaśriyoḥ yauvanaśrīṇām yauvanaśriyām
Locativeyauvanaśriyi yauvanaśriyām yauvanaśriyoḥ yauvanaśrīṣu

Compound yauvanaśrī -

Adverb -yauvanaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria