Declension table of ?yāvatkratu_ā

Deva

FeminineSingularDualPlural
Nominativeyāvatkratu_ā yāvatkratu_e yāvatkratu_āḥ
Vocativeyāvatkratu_e yāvatkratu_e yāvatkratu_āḥ
Accusativeyāvatkratu_ām yāvatkratu_e yāvatkratu_āḥ
Instrumentalyāvatkratu_ayā yāvatkratu_ābhyām yāvatkratu_ābhiḥ
Dativeyāvatkratu_āyai yāvatkratu_ābhyām yāvatkratu_ābhyaḥ
Ablativeyāvatkratu_āyāḥ yāvatkratu_ābhyām yāvatkratu_ābhyaḥ
Genitiveyāvatkratu_āyāḥ yāvatkratu_ayoḥ yāvatkratu_ānām
Locativeyāvatkratu_āyām yāvatkratu_ayoḥ yāvatkratu_āsu

Adverb -yāvatkratu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria