Declension table of ?yāvajjīvika

Deva

NeuterSingularDualPlural
Nominativeyāvajjīvikam yāvajjīvike yāvajjīvikāni
Vocativeyāvajjīvika yāvajjīvike yāvajjīvikāni
Accusativeyāvajjīvikam yāvajjīvike yāvajjīvikāni
Instrumentalyāvajjīvikena yāvajjīvikābhyām yāvajjīvikaiḥ
Dativeyāvajjīvikāya yāvajjīvikābhyām yāvajjīvikebhyaḥ
Ablativeyāvajjīvikāt yāvajjīvikābhyām yāvajjīvikebhyaḥ
Genitiveyāvajjīvikasya yāvajjīvikayoḥ yāvajjīvikānām
Locativeyāvajjīvike yāvajjīvikayoḥ yāvajjīvikeṣu

Compound yāvajjīvika -

Adverb -yāvajjīvikam -yāvajjīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria