Declension table of ?yāvajjīvika

Deva

MasculineSingularDualPlural
Nominativeyāvajjīvikaḥ yāvajjīvikau yāvajjīvikāḥ
Vocativeyāvajjīvika yāvajjīvikau yāvajjīvikāḥ
Accusativeyāvajjīvikam yāvajjīvikau yāvajjīvikān
Instrumentalyāvajjīvikena yāvajjīvikābhyām yāvajjīvikaiḥ yāvajjīvikebhiḥ
Dativeyāvajjīvikāya yāvajjīvikābhyām yāvajjīvikebhyaḥ
Ablativeyāvajjīvikāt yāvajjīvikābhyām yāvajjīvikebhyaḥ
Genitiveyāvajjīvikasya yāvajjīvikayoḥ yāvajjīvikānām
Locativeyāvajjīvike yāvajjīvikayoḥ yāvajjīvikeṣu

Compound yāvajjīvika -

Adverb -yāvajjīvikam -yāvajjīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria