Declension table of ?yāvadvīryavat

Deva

MasculineSingularDualPlural
Nominativeyāvadvīryavān yāvadvīryavantau yāvadvīryavantaḥ
Vocativeyāvadvīryavan yāvadvīryavantau yāvadvīryavantaḥ
Accusativeyāvadvīryavantam yāvadvīryavantau yāvadvīryavataḥ
Instrumentalyāvadvīryavatā yāvadvīryavadbhyām yāvadvīryavadbhiḥ
Dativeyāvadvīryavate yāvadvīryavadbhyām yāvadvīryavadbhyaḥ
Ablativeyāvadvīryavataḥ yāvadvīryavadbhyām yāvadvīryavadbhyaḥ
Genitiveyāvadvīryavataḥ yāvadvīryavatoḥ yāvadvīryavatām
Locativeyāvadvīryavati yāvadvīryavatoḥ yāvadvīryavatsu

Compound yāvadvīryavat -

Adverb -yāvadvīryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria