Declension table of ?yātayajjanā

Deva

FeminineSingularDualPlural
Nominativeyātayajjanā yātayajjane yātayajjanāḥ
Vocativeyātayajjane yātayajjane yātayajjanāḥ
Accusativeyātayajjanām yātayajjane yātayajjanāḥ
Instrumentalyātayajjanayā yātayajjanābhyām yātayajjanābhiḥ
Dativeyātayajjanāyai yātayajjanābhyām yātayajjanābhyaḥ
Ablativeyātayajjanāyāḥ yātayajjanābhyām yātayajjanābhyaḥ
Genitiveyātayajjanāyāḥ yātayajjanayoḥ yātayajjanānām
Locativeyātayajjanāyām yātayajjanayoḥ yātayajjanāsu

Adverb -yātayajjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria