Declension table of ?yātanārthīya

Deva

NeuterSingularDualPlural
Nominativeyātanārthīyam yātanārthīye yātanārthīyāni
Vocativeyātanārthīya yātanārthīye yātanārthīyāni
Accusativeyātanārthīyam yātanārthīye yātanārthīyāni
Instrumentalyātanārthīyena yātanārthīyābhyām yātanārthīyaiḥ
Dativeyātanārthīyāya yātanārthīyābhyām yātanārthīyebhyaḥ
Ablativeyātanārthīyāt yātanārthīyābhyām yātanārthīyebhyaḥ
Genitiveyātanārthīyasya yātanārthīyayoḥ yātanārthīyānām
Locativeyātanārthīye yātanārthīyayoḥ yātanārthīyeṣu

Compound yātanārthīya -

Adverb -yātanārthīyam -yātanārthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria