Declension table of ?yājñikavallabhā

Deva

FeminineSingularDualPlural
Nominativeyājñikavallabhā yājñikavallabhe yājñikavallabhāḥ
Vocativeyājñikavallabhe yājñikavallabhe yājñikavallabhāḥ
Accusativeyājñikavallabhām yājñikavallabhe yājñikavallabhāḥ
Instrumentalyājñikavallabhayā yājñikavallabhābhyām yājñikavallabhābhiḥ
Dativeyājñikavallabhāyai yājñikavallabhābhyām yājñikavallabhābhyaḥ
Ablativeyājñikavallabhāyāḥ yājñikavallabhābhyām yājñikavallabhābhyaḥ
Genitiveyājñikavallabhāyāḥ yājñikavallabhayoḥ yājñikavallabhānām
Locativeyājñikavallabhāyām yājñikavallabhayoḥ yājñikavallabhāsu

Adverb -yājñikavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria