Declension table of ?yājñikadeva

Deva

MasculineSingularDualPlural
Nominativeyājñikadevaḥ yājñikadevau yājñikadevāḥ
Vocativeyājñikadeva yājñikadevau yājñikadevāḥ
Accusativeyājñikadevam yājñikadevau yājñikadevān
Instrumentalyājñikadevena yājñikadevābhyām yājñikadevaiḥ yājñikadevebhiḥ
Dativeyājñikadevāya yājñikadevābhyām yājñikadevebhyaḥ
Ablativeyājñikadevāt yājñikadevābhyām yājñikadevebhyaḥ
Genitiveyājñikadevasya yājñikadevayoḥ yājñikadevānām
Locativeyājñikadeve yājñikadevayoḥ yājñikadeveṣu

Compound yājñikadeva -

Adverb -yājñikadevam -yājñikadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria