Declension table of ?yājñadattakā

Deva

FeminineSingularDualPlural
Nominativeyājñadattakā yājñadattake yājñadattakāḥ
Vocativeyājñadattake yājñadattake yājñadattakāḥ
Accusativeyājñadattakām yājñadattake yājñadattakāḥ
Instrumentalyājñadattakayā yājñadattakābhyām yājñadattakābhiḥ
Dativeyājñadattakāyai yājñadattakābhyām yājñadattakābhyaḥ
Ablativeyājñadattakāyāḥ yājñadattakābhyām yājñadattakābhyaḥ
Genitiveyājñadattakāyāḥ yājñadattakayoḥ yājñadattakānām
Locativeyājñadattakāyām yājñadattakayoḥ yājñadattakāsu

Adverb -yājñadattakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria