Declension table of ?yājyavat

Deva

NeuterSingularDualPlural
Nominativeyājyavat yājyavantī yājyavatī yājyavanti
Vocativeyājyavat yājyavantī yājyavatī yājyavanti
Accusativeyājyavat yājyavantī yājyavatī yājyavanti
Instrumentalyājyavatā yājyavadbhyām yājyavadbhiḥ
Dativeyājyavate yājyavadbhyām yājyavadbhyaḥ
Ablativeyājyavataḥ yājyavadbhyām yājyavadbhyaḥ
Genitiveyājyavataḥ yājyavatoḥ yājyavatām
Locativeyājyavati yājyavatoḥ yājyavatsu

Adverb -yājyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria