Declension table of ?yādavarāghavapāṇḍavīya

Deva

NeuterSingularDualPlural
Nominativeyādavarāghavapāṇḍavīyam yādavarāghavapāṇḍavīye yādavarāghavapāṇḍavīyāni
Vocativeyādavarāghavapāṇḍavīya yādavarāghavapāṇḍavīye yādavarāghavapāṇḍavīyāni
Accusativeyādavarāghavapāṇḍavīyam yādavarāghavapāṇḍavīye yādavarāghavapāṇḍavīyāni
Instrumentalyādavarāghavapāṇḍavīyena yādavarāghavapāṇḍavīyābhyām yādavarāghavapāṇḍavīyaiḥ
Dativeyādavarāghavapāṇḍavīyāya yādavarāghavapāṇḍavīyābhyām yādavarāghavapāṇḍavīyebhyaḥ
Ablativeyādavarāghavapāṇḍavīyāt yādavarāghavapāṇḍavīyābhyām yādavarāghavapāṇḍavīyebhyaḥ
Genitiveyādavarāghavapāṇḍavīyasya yādavarāghavapāṇḍavīyayoḥ yādavarāghavapāṇḍavīyānām
Locativeyādavarāghavapāṇḍavīye yādavarāghavapāṇḍavīyayoḥ yādavarāghavapāṇḍavīyeṣu

Compound yādavarāghavapāṇḍavīya -

Adverb -yādavarāghavapāṇḍavīyam -yādavarāghavapāṇḍavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria