Declension table of ?yādavaputra

Deva

MasculineSingularDualPlural
Nominativeyādavaputraḥ yādavaputrau yādavaputrāḥ
Vocativeyādavaputra yādavaputrau yādavaputrāḥ
Accusativeyādavaputram yādavaputrau yādavaputrān
Instrumentalyādavaputreṇa yādavaputrābhyām yādavaputraiḥ yādavaputrebhiḥ
Dativeyādavaputrāya yādavaputrābhyām yādavaputrebhyaḥ
Ablativeyādavaputrāt yādavaputrābhyām yādavaputrebhyaḥ
Genitiveyādavaputrasya yādavaputrayoḥ yādavaputrāṇām
Locativeyādavaputre yādavaputrayoḥ yādavaputreṣu

Compound yādavaputra -

Adverb -yādavaputram -yādavaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria