Declension table of ?yācñāprāptā

Deva

FeminineSingularDualPlural
Nominativeyācñāprāptā yācñāprāpte yācñāprāptāḥ
Vocativeyācñāprāpte yācñāprāpte yācñāprāptāḥ
Accusativeyācñāprāptām yācñāprāpte yācñāprāptāḥ
Instrumentalyācñāprāptayā yācñāprāptābhyām yācñāprāptābhiḥ
Dativeyācñāprāptāyai yācñāprāptābhyām yācñāprāptābhyaḥ
Ablativeyācñāprāptāyāḥ yācñāprāptābhyām yācñāprāptābhyaḥ
Genitiveyācñāprāptāyāḥ yācñāprāptayoḥ yācñāprāptānām
Locativeyācñāprāptāyām yācñāprāptayoḥ yācñāprāptāsu

Adverb -yācñāprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria