Declension table of ?yācñābhaṅga

Deva

MasculineSingularDualPlural
Nominativeyācñābhaṅgaḥ yācñābhaṅgau yācñābhaṅgāḥ
Vocativeyācñābhaṅga yācñābhaṅgau yācñābhaṅgāḥ
Accusativeyācñābhaṅgam yācñābhaṅgau yācñābhaṅgān
Instrumentalyācñābhaṅgena yācñābhaṅgābhyām yācñābhaṅgaiḥ yācñābhaṅgebhiḥ
Dativeyācñābhaṅgāya yācñābhaṅgābhyām yācñābhaṅgebhyaḥ
Ablativeyācñābhaṅgāt yācñābhaṅgābhyām yācñābhaṅgebhyaḥ
Genitiveyācñābhaṅgasya yācñābhaṅgayoḥ yācñābhaṅgānām
Locativeyācñābhaṅge yācñābhaṅgayoḥ yācñābhaṅgeṣu

Compound yācñābhaṅga -

Adverb -yācñābhaṅgam -yācñābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria