Declension table of ?yācchreṣṭhā

Deva

FeminineSingularDualPlural
Nominativeyācchreṣṭhā yācchreṣṭhe yācchreṣṭhāḥ
Vocativeyācchreṣṭhe yācchreṣṭhe yācchreṣṭhāḥ
Accusativeyācchreṣṭhām yācchreṣṭhe yācchreṣṭhāḥ
Instrumentalyācchreṣṭhayā yācchreṣṭhābhyām yācchreṣṭhābhiḥ
Dativeyācchreṣṭhāyai yācchreṣṭhābhyām yācchreṣṭhābhyaḥ
Ablativeyācchreṣṭhāyāḥ yācchreṣṭhābhyām yācchreṣṭhābhyaḥ
Genitiveyācchreṣṭhāyāḥ yācchreṣṭhayoḥ yācchreṣṭhānām
Locativeyācchreṣṭhāyām yācchreṣṭhayoḥ yācchreṣṭhāsu

Adverb -yācchreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria